Customizing Ktouch - Sanskrit

333 visits



Outline:

Ktouch इत्यस्य इच्छानुसारं परिवर्तनम्। नूतनं Lecture अपि च Keyboard इत्यस्य आरचना। उपयोक्ता अभ्यासार्थं नूतनाक्षरप्रदानेन नूतनं lecture आरचयति। नूतनं lecture इत्येतत् XML मध्ये रक्षणम्। नूतनस्य lecture इत्यस्य वीक्षणम्। नूतने lecture मध्ये अक्षराणां टङ्कनम्। उपयोक्ता अत्र वर्णसंयोजनमपि कर्तुं शक्नोति। विद्यमानकीलफलकस्य साहाय्येन कीलफलकान्तरस्य रचना।

Width:800 Height:600
Duration:00:09:24 Size:5.4 MB

Show video info

Pre-requisite


Configuring Settings