Getting Started with Ktouch - Sanskrit

740 visits



Outline:

टङ्कनारम्भः। Ktouch उपयोगेन समं टङ्कनस्य अभ्यासः। Ubuntu Software Centre इत्यस्य साहाय्येन Ktouch इत्यस्य संस्थापनम्। Interface इत्यस्य वीक्षणम्। प्रदृश्यमानस्य QWERTY कीलफलकस्य साहाय्येन QWERTY कीलफलकस्य परिचयः। आङ्ग्लभाषायाः विशिष्टाक्षराणि। Tab, Caps Lock, Shift keys, अपि च Space Bar कीलानां परिचयः। Enter अपि च Backspace कीलयोः सङ्क्षिप्तपरिचयः। Teacher Li मध्ये व्यत्यासः।