Report Writing - Sanskrit

419 visits



Outline:

Report इत्यस्य लेखनम्। Report इत्यस्य शैल्यां chapter, section अपि च subsection इत्येषां योजनम्। Article इत्यस्य शैल्यां chapter, section अपि च subsection इत्येषां योजनम्। Table of contents इत्यस्य स्वतः एव रचनम्। toc इति सञ्चिका table of contents इत्यस्मिन् गम्यमानविचारान् सन्धारयति। Section इत्यस्य स्वतः एव सङ्ख्याप्रदानम्। Report अपि च article इत्यनयोः appendix इत्यस्य स्वरूपः। यदा सङ्कलने दोषः आगच्छति तदा LaTeX इत्यस्मात् निर्गमनम्।