The Tutorials in this series are created using GIMP 2.3.18 on ubuntu. GIMP (GNU Image Manipulation Program) is a free software raster graphics editor. Read more
Foss : GIMP - Punjabi
Outline: ਅਸਲੀ ਇੱਮੇਜ ਦੇ ਬਾਰੇ ਸੁਰਾਗ ਜਾਨਣ ਲਈ ਐਕਸਿਫ ਇਨਫਰਮੇਸ਼ਨ ਪਢਣਾ ਐੰਗਲ ਇਨਫੋ ਦੇਖਣ ਲਈ ਟੂਲ ਬੌਕਸ ਵਿੱਚੋਂ ਮੈਜਰਮੈੰਟ ਟੂਲ ਦੀ ਵਰਤੋਂ ਇੱਕ ਇੱਮੇਜ ਨੂੰ ਵੱਖ ਵੱਖ ਪਰਤਾਂ ਵਿੱਚ ਅਲਗ ਕਰਣਾ ..
Outline: ਇੱਮੇਜ ਦੇ ਕਲਰ ਨੂੰ ਵਧਾਉਣ ਲਈ ਪਹਿਲੀ ਇੱਮੇਜ ਤੇ ਦੁਬਾਰਾ ਤੋਂ ਕੰਮ ਕਰਣਾ ਲੇਅਰ ਮਾਸਕ ਦੀ ਵਰਤੋਂ ਲੇਅਰਸ ਦੇ ਵਿੱਚਕਾਰੋਂ ਹੈਲੋਸ ਹਟਾਉਣਾ
Outline: ਇੱਮੇਜਿਸ ਸਿਲੈਕਟ ਕਰਣੀਆਂ ਓਪੈਸਿਟੀ ਨੂੰ ਘਟਾ ਵੱਧਾ ਕੇ ਇੱਮੇਜਿਸ ਦੇ ਵਿੱਚ ਟਰਾੰਸਿਸ਼ਨ ਰਚਣਾ ਐਨੀਮੇਸ਼ਨ ਦੇ ਪਲੇਬੈਕ ਵਾਸਤੇ ਐਨੀਮੇਸ਼ਨ ਦੀ ਵਰਤੋਂ ਜਿਫ ਐਨੀਮੇਸ਼ਨ ਦੇ ਤੌਰ ਤੇ ਸੇਵ ਕਰਣਾ ਮੌਜਿਲਾ..
Outline: ਥਰੈਸ਼ਹੋਲਡ ਟੂਲ ਦੀ ਵਰਤੋਂ ਇੱਕ ਬੇਸ ਇੱਮੇਜ ਬਨਾਉਣਾ ਉੱਸੀ ਇੱਮੇਜ ਦੀ ਮਲਟੀਪਲ ਕੌਪਿਡ ਲੇਅਰਸ ਤੇ ਕੰਮ ਕਰਣਾ ਇੱਮੇਜ ਦੀ ਹਰ ਪਰਤ ਤੇ ਪਰਿਭਾਸ਼ਾ ਜੋੜਣੀ ਐੱਜ ਡਿਟੈਕਟ ਦੀ ਵਰਤੋਂ ਹੈਰਾਨ..
Outline: ਲਾਏਰ੍ਸ ਨਾਲ ਕਮ ਕਰਨਾ ਲਾਯਰ ਮਾਸਕ ਐੱਡ ਕਰਨਾ ਸਿਰਫ ਚਿੱਤਰ ਵਿੱਚ ਕੁਝ ਖਾਸ ਆਬਜੈਕਟ ਨੂੰ ਸ਼ਾਰ੍ਪਨ ਕਰਨ ਲਈ ਲੇਅਰ ਮਾਸਕ ਤੇ ਸ਼ਾਰ੍ਪ੍ਨਿੰਗ ਐਲਗੋਰਿਥਮ ਦੀ ਵਰਤੋ
Outline: ਸਵਾਲ-ਅਤੇ-ਜਵਾਬ
Foss : GIMP - Sanskrit
Outline: GIMP - इतीदं image manipulation program वर्तते । Free and open source software वर्तते । Linux, Windows अपि च Mac OS मध्ये कार्यं करोति । Photoshop इत्यस्य समानं वर्तते । एकं im..
Outline: प्रथमेभ्यः उप्योक्तृभ्यः GIMP उपस्थापनम् GIMP इत्यस्य प्रधानगवाक्षः - GIMP interface इत्यस्य विविधगवाक्षानां विवरणम् । टूल्-बोक्स् कलर्-बोक्स् ..
Outline: चित्रसंवादपेटिकायां स्तम्भालेखस्य (histogram) प्रवेशः । साधनपेटिकायाः अदृश्यीकरणम् । rulers इत्यस्य उपयोगः । rotation अपि च cropping इत्यनयोः सूक्ष्मविवरणानि । ..
Outline: Curves Tool उपयुज्य वर्णं समीकुर्वन्तु । Layers इत्यनेन समं Simple filter | Screen mode अपि च Multiply mode इत्येतयोः उपयोगः । पुरोदेशस्य पृष्ठदेशस्य च व्यवस्थापनम्। Layers इ..
Outline: स्तरवर्णिकाम् उपयुज्य चित्रे गाढत्वसम्पादनम् । Healing इति साधनोपयोगः । layer मध्ये रङ्गसेचनम् । कूर्चस्य उपयोगः । कूर्चाकारस्य वृद्धिः/सङ्कोचः । Blur filter इत्यस्य उपयो..
Outline: स्तरवर्णिकाम् उपयुज्य Triptychs इत्यस्य करणम् । त्रीणि चित्राणि उपयुज्य Triptychs इत्यस्य करणम् । मापनम् अपि च सर्पणम् Active Layer इति विकल्पस्य उपयोगः च..
Outline: Pencil इतीदं साधनम् । Paint brush इतीदं साधनम् । Eraser इतीदं साधनम् । Pencil अपि च paint brush इत्यनयोः भेदः । Incremental इति विकल्पः । Pressure sen..
Outline: स्तरैः सह रेखान्यासपरिणामः। colours इति विकल्पस्य व्यतिरेकः। द्वयोः स्तरयोः संयोगः। चित्रं प्रति सीमायाः योजनम्। शब्दस्य योजनम्।
Outline: "jitter" इति विकल्पस्य उपयोगः । मार्जनसाधनम् अपि च अङ्कनी/कूर्चसाधनयोः भेदः । मार्जनसाधनेन सह "alpha channel" इत्यस्य उपयोगः । कूर्चस्य विविधविकल्पाः । स..
Outline: वर्णसंवादपेटिका । 6 विभिन्नविधानेषु वर्णचयनम् । Hue Saturation मूल्यम् रक्तः हरितः नीलः HSV इति वर्णव्यवस्थायाः आधारेण संवादपेटिका ।
Outline: चयनं कथं कर्तव्यम् : (1) प्रकृतचयनस्य परिवर्तनम् (2) प्रकृतचयनं प्रति योजनम् (3) प्रकृतचयनात् निष्कासनम् (4) प्रकृतचयनस्य छेदनम् । अपचयनं कथं कर्तव्यम् । Feather Edges ..
Outline: Fuzzy Select Tool इति । Selecting colour Tool इति । Intelligent scissors अथवा Scissors select Tool इति । पुरोदेश-चयनसाधनम् ।
Outline: साधनपेटिकायां Curves इति साधनम् । Curves इति साधनस्य धूसरमापकशलाका । Curve type इति कीलकस्य उपयोगः । तस्मिन् वर्णगणयुक्तस्य चित्रस्य प्राप्तिः ।
Outline: पाठ्यं pop out कर्तुम् उपायाः । चित्रस्य केवलं केषाञ्चन भागानां परिवर्तनार्थं सूचनाः । Perspective Tool इत्यस्य उपयोगः । चित्रे objects इत्यस्य Grid lines इत्यनेन..