Search Tutorials

The Tutorials in this series are created using GIMP 2.3.18 on ubuntu. GIMP (GNU Image Manipulation Program) is a free software raster graphics editor. Read more


About 9587 results found.
  1. Instruction Sheet
  2. Installation Sheet
  3. Brochures

Foss : GIMP - Sanskrit

Outline: Curves Tool उपयुज्य वर्णं समीकुर्वन्तु । Layers इत्यनेन समं Simple filter | Screen mode अपि च Multiply mode इत्येतयोः उपयोगः । पुरोदेशस्य पृष्ठदेशस्य च व्यवस्थापनम्। Layers इ..

Basic

Foss : GIMP - Sanskrit

Outline: स्तरवर्णिकाम् उपयुज्य चित्रे गाढत्वसम्पादनम् । Healing इति साधनोपयोगः । layer मध्ये रङ्गसेचनम् । कूर्चस्य उपयोगः । कूर्चाकारस्य वृद्धिः/सङ्कोचः । Blur filter इत्यस्य उपयो..

Basic

Foss : GIMP - Sanskrit

Outline: स्तरवर्णिकाम् उपयुज्य Triptychs इत्यस्य करणम् । त्रीणि चित्राणि उपयुज्य Triptychs इत्यस्य करणम् । मापनम् अपि च सर्पणम् Active Layer इति विकल्पस्य उपयोगः च..

Basic

Foss : GIMP - Sanskrit

Outline: Pencil इतीदं साधनम् । Paint brush इतीदं साधनम् । Eraser इतीदं साधनम् । Pencil अपि च paint brush इत्यनयोः भेदः । Incremental इति विकल्पः । Pressure sen..

Basic

Foss : GIMP - Sanskrit

Outline: स्तरैः सह रेखान्यासपरिणामः। colours इति विकल्पस्य व्यतिरेकः। द्वयोः स्तरयोः संयोगः। चित्रं प्रति सीमायाः योजनम्। शब्दस्य योजनम्।

Basic

Foss : GIMP - Sanskrit

Outline: "jitter" इति विकल्पस्य उपयोगः । मार्जनसाधनम् अपि च अङ्कनी/कूर्चसाधनयोः भेदः । मार्जनसाधनेन सह "alpha channel" इत्यस्य उपयोगः । कूर्चस्य विविधविकल्पाः । स..

Basic

Foss : GIMP - Sanskrit

Outline: वर्णसंवादपेटिका । 6 विभिन्नविधानेषु वर्णचयनम् । Hue Saturation मूल्यम् रक्तः हरितः नीलः HSV इति वर्णव्यवस्थायाः आधारेण संवादपेटिका ।

Basic

Foss : GIMP - Sanskrit

Outline: चयनं कथं कर्तव्यम् : (1) प्रकृतचयनस्य परिवर्तनम् (2) प्रकृतचयनं प्रति योजनम् (3) प्रकृतचयनात् निष्कासनम् (4) प्रकृतचयनस्य छेदनम् । अपचयनं कथं कर्तव्यम् । Feather Edges ..

Basic

Foss : GIMP - Sanskrit

Outline: Fuzzy Select Tool इति । Selecting colour Tool इति । Intelligent scissors अथवा Scissors select Tool इति । पुरोदेश-चयनसाधनम् ।

Basic

Foss : GIMP - Sanskrit

Outline: साधनपेटिकायां Curves इति साधनम् । Curves इति साधनस्य धूसरमापकशलाका । Curve type इति कीलकस्य उपयोगः । तस्मिन् वर्णगणयुक्तस्य चित्रस्य प्राप्तिः ।

Basic

Foss : GIMP - Sanskrit

Outline: पाठ्यं pop out कर्तुम् उपायाः । चित्रस्य केवलं केषाञ्चन भागानां परिवर्तनार्थं सूचनाः । Perspective Tool इत्यस्य उपयोगः । चित्रे objects इत्यस्य Grid lines इत्यनेन..

Basic

Foss : GIMP - Sanskrit

Outline: क्षेत्रगणितस्य सरल-आकृतीनां चित्रणम् सरलरेखा चतुरस्रम् विषमचक्रवालम् (Ellipse) Paths इति साधनेन जटिल-आकृतीनां चित्रणम् ।

Basic

Foss : GIMP - Sanskrit

Outline: Image Properties इत्यस्य उपयोगः । Scale Image इत्यस्य उपयोगः ।

Basic

Foss : GIMP - Sanskrit

Outline: मूलचित्राणां सङ्केतार्थं (clues) EXIF इति सूच्यांशं पठतु । कोणस्य विषये द्रष्टुं साधनपेटिकायाः Measurement tool इतीदम् उपयुज्यताम् । चित्रस्य विभिन्नस्तरेषु पृथक्करणम् ..

Basic

Foss : GIMP - Sanskrit

Outline: चित्रस्य वर्णान् वर्धयितुं पूर्वतनचित्रस्य उपरि पुनः कार्यकरणम् । स्तरवर्णिकायाः उपयोगः । स्तरयोः मध्ये halos इत्यस्य निष्कासनम् ।

Basic

Foss : GIMP - Sanskrit

Outline: चित्राणां चयनम् । ‘opacity’ इतीदं परिवर्त्य मध्ये विद्यमानपरिवर्त्यमान-चित्राणां रचनम् । चित्रचालनस्य playback इतीदं कर्तुं चित्रचालनम् इति विकल्पस्य उपयोगः । ..

Basic

Foss : GIMP - Sanskrit

Outline: Threshold Tool इत्यस्य उपयोगः । Base image इत्यस्य निर्माणम् । समानचित्रस्य स्तराणाम् अनेकप्रतिलेखानाम् उपरि कार्यकरणम् । चित्रस्य प्रत्येकं स्तरस्य कृते defin..

Basic

Foss : GIMP - Sanskrit

Outline: स्तरैः सह कार्यकरणम् । स्तरवर्णिकायाः योजनम् । चित्रस्थ-निर्दिष्टान् ‘objects’ इतीमान् केवलं तीक्ष्णीकर्तुं स्तरवर्णिकायाः उपरि ‘sharpening algorithm’ इत्यस्य उपयोग..

Basic

Foss : GIMP - Sanskrit

Outline: प्रश्नाः अपि च उत्तराणि ।

Basic

Foss : GIMP - Tamil

Outline: GIMP - ஒரு சக்தி வாய்ந்த image manipulation program Linux, Windows மற்றும் Mac OS ல் இயங்கும் இலவச கட்டற்ற மென்பொருள் Photoshop க்கு நிகரானது இணையத்திற்கு படத்தை தயார் செய்தல் ..

Basic