Search Tutorials

The Tutorials in this series are created using Koha 3.16.05.1 on Ubuntu 16.04. Koha is a first open source Integrated Library System (ILS), used world-wide. Read more


About 9587 results found.
  1. Instruction Sheet
  2. Brochures

Foss : Koha Library Management System - Punjabi

Outline: ਵੈੱਬ ਬਰਾਊਜਰ ਸਰਚ- Library catalog Library items Relevance Refine Your Search ਐਡਵਾਂਸਡ ਸਰਚ- Subject, Publisher ਦੇ ਲਈ ਸਰਚ Spoken Tutorial Library

Basic

Foss : Koha Library Management System - Punjabi

Outline: ਪੈਟਰਨ ਦੇ ਰੂਪ ਵਿੱਚ ਆਪਣੀ ਲਾਇਬ੍ਰੇਰੀ ਅਕਾਉਂਟ ਤੱਕ ਪਹੁੰਚੋ Patron Reena Shah ਆਇਟਮ ਚੈੱਕ ਆਉਟ ਕਰਨਾ OPAC ਇੰਟਰਫੇਸ Carts Lists Place Hold Save to Lists Add to cart Select titles ..

Basic

Foss : Koha Library Management System - Punjabi

Outline: Z39.50 ਕੀ ਹੈ? Superlibrarian ਅਕਾਉਂਟ Koha administration Additional parameters Z39.50 / SRU servers administration + New Z39.50 server + New SRU server IRSpy Lib..

Intermediate

Foss : Koha Library Management System - Punjabi

Outline: ਵਿੰਡੋਜ਼ ‘ਤੇ MarcEditor ਦਾ ਇੰਸਟਾਲ ਐਕਸਲ ਸਪ੍ਰੇਡਸ਼ੀਟ ਮਾਰਕਐਡਿਟ ਡੇਵਲਪਮੈਂਟ .mrk ਫਾਰਮੈਟ ਵਿੰਡੋਜ਼ 64- ਬਿਟ ਡਾਊਂਨਲੋਡ ਵਿੰਡੋਜ਼ 32- ਬਿਟ ਡਾਊਂਨਲੋਡ ਨਾਨ- ਐਡਮੀਨਿਸਟਰੈਟਰ ਐਡਮੀਨਿਸਟਰੈਟਰ ਲਾਈ..

Intermediate

Foss : Koha Library Management System - Punjabi

Outline: MarcEdit 7 ਐਕਸਪੋਰਟ ਟੈਬ ਸੀਮਿਤ ਟੈਕਸਟ ਸੋਰਸ ਫਾਇਲ .mrk ਫਾਰਮੈਟ .(dot) xlsx ਫਾਇਲ ਐਕਸਲ XML ਫਾਇਲ (*.xlsx) TestData.xlsx ਡਾਊਂਨਲੋਡ ਕਰਨਾ TestData ਐਕਸਲ ਸ਼ੀਟ ਨਾਮ: Sheet1 ਫੀਲਡ ..

Intermediate

Foss : Koha Library Management System - Punjabi

Outline: Superlibrarian ਅਕਾਉਂਟ Catalog ਸੈਕਸ਼ਨ ਇੰਪੋਰਟ ਲਈ Stage MARC records reservoir ਵਿੱਚ Stage records ਡਾਊਂਨਲੋਡ ਫਾਇਲ ਅਪਲੋਡ TestData.mrc ਪ੍ਰੋਗਰੈੱਸ ਅਪਲੋਡ ਕਰਨਾ ਇਸ ਫਾਇਲ ਦੇ ਬਾਰ..

Intermediate

Foss : Koha Library Management System - Sanskrit

Outline: उबण्टु लिनक्स् OS 16.04 मध्ये कोहा लैब्ररि म्यानेज्मेण्ट् सिस्टम् 'प्याकेज् रिपोसिटरि' इत्यस्य योजनम् 'कोहा-कामन्' इत्यस्य इन्स्टाल्-करणम् 'कोहा'निमित्तं 'पोर्ट्' इत्यस्य कान्..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: ’लैब्ररि’ इत्यस्य निर्माणं कथम्? ‘ब्राञ्च् लैब्ररि’विषये विवरणम् अनिवार्य-फील्ड्स् इत्येतेषां कथम् अभिज्ञानम् ‘लैब्ररि कोड्’ महत्त्वम् निर्..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: पेट्रन्-वर्गस्य योजनम् । पेट्रन्-वर्गाः - स्पोकन् ट्युटोरियल् लैब्ररि पेट्रन् इत्येतस्य रचना । पेट्रन् ऐडेण्टिटि मेन् अड्र..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: ऐटम्-टैप्स् नाम कानि ? लैब्ररि-मध्ये विद्यमानानि वस्तूनि - पुस्तकानि, जर्नल्स्, CD/DVD इत्यादीनि किञ्चन..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: MARC फ्रेम्-वर्क् रचनम़् - MARC ग्रन्थसूचकं फ्रेम़्-वर्क् फ्रेम्-वर्क् कोड् डिस्क्रिप्शन् ..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: अक्विसिषन् प्यारामीटर्स् करेन्सि विनिमयमूल्यानि च नूतन करेन्सि करेन्सि ..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: आर्थिकवर्षस्य नूतन-बजेट् Start date: 01/4/2016 End date: 31/03/2017 अस्माकं बजेट् – स्पोकन् ट्युटोरियल् लैब्ररि 2016-2017 फेस्-निमित्तं विवरणम् । बजेट्..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: पुस्तकस्य आर्डर् करणम् “Powai Book Agency” इति वेण्डर् योजनम् लिस्ट् मूल्यानि - रूप्यकम् अपकर्षः (डिस्कौण्ट्) - 10% वितरण-समय..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: क्याटलागिंग् लैब्ररि-साफ़्ट् यूसर् नेम् तथा पास्वर्ड् सह लाग्-इन् करणम् । +New record, Books इत्यस्य चयनम् । MARC रेकार्ड् योजनम् । ट्याब् 0 अधः :..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: पेट्रन् वर्गः - स्नातकोत्तरछात्राः, स्पोकन् ट्युटोरियल् लैब्ररि सूपर् लैब्रेरियन् इति, स्पोकन् ट्युटोरियल् लैब्ररि निमित्तं सर्क्युलेशन् तथा दण्डस्य नियमानां विवरणम्। ..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: इदं सीरियल् प्रकाशनस्य क्याटलाग् करोति शीर्षकम्- “Indian Journal of Microbiology” Volume-57 Number- 1 Jan तः March 2017 पर्यन्तं त्रैमासिकं प्र..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: 1. कस्यचन नूतनस्य वेण्डर् इत्यस्य क्रियेट्-करणम् - वेण्डर्-कृते नाम-करणम् किञ्चन इमेल्-ऐडि इत्यस्य योजनम् एतेषां चेक्-बाक्स् इत्येतेषां चेक्-..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: कोहा इत्यत्र'सूपर् लैब्रेरियन्' अथवा 'सीरियल्स् कण्ट्रोल् रैट्स्' युक्त-पेट्रन् इति लाग्-इन् कुर्वन्तु Serials पुटे - जर्नल्स् शीर्षकानि टङ्कयन्तु ..

Basic

Foss : Koha Library Management System - Sanskrit

Outline: Acquisitions पृष्ठे सूपर् लैब्ररियन् भूत्वा – Budgets, Close. बजेट् इत्यस्य चयनम् – बजेट् प्रतिलिपिः अव्ययीकृतमूलधनस्य अन्यत्र प्रेषणम्

Basic