ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

Search Tutorials

Linux is one of the most popular Operating Systems used in todays world. Read more


About 254 results found.
  1. Instruction Sheet
  2. Installation Sheet
  3. Brochures

Foss : Linux - Sanskrit

Outline: रिडैरक्षन पैपस Input,output अपि च error stream Redirection : > and >> Pipes : |

Basic

Foss : Linux - Sanskrit

Outline: लैनक्स प्रक्रियया सह कार्यम् प्रक्रिया Shell प्रक्रिया Process spawning - parent and child process प्रक्रियागुणलक्षणानि - pid, ppid Init प्रक्रिया उ..

Basic

Foss : Linux - Sanskrit

Outline: लैनक्स परिवेशः Environment variable vs Local variables set आदेशः env आदेशः SHELL, HOME, PATH, LOGNAME, PS1, PS2 history ! अपि च ~ alias

Basic

Foss : Linux - Sanskrit

Outline: System Administration इत्यस्य मूलभूतांशाः। Root login-su उपयोक्तृनिर्वहणम् - UID, GID, useradd, usermod, userdel Discs – Du, df

Basic

Foss : Linux - Sanskrit

Outline: सामान्यशोधकाः Head tail sort cut paste

Basic

Foss : Linux - Sanskrit

Outline: Grep कमाण्ड् : सञ्चिकायां कण्टेण्ट्स् अवलोकनम् एकस्य स्ट्रीम्-इत्यस्य रेकोर्ड्स् अवलोकनम् केसस् इत्येतेषाम् अलक्ष्यम् पेटर्न् इत्यस्मै संयुज्यमानाः पङ्क्तीः ..

Intermediate

Foss : Linux - Sanskrit

Outline: Grep कमाण्ड् विषये अधिकविवरणम् Grep उपयुज्य अन्वेषणम् एकस्मात् अधिकानि पेटर्न्स् संयोजनम् नाना स्पेल्लिङ्ग्-युतानां पदानां परीक्षणम् केरेक्टर् क्लास् ..

Intermediate

Foss : Linux - Sanskrit

Outline: sed कमाण्ड् sed 'सेड्' उपयुज्य मुद्रापणम् लैन् अड्रेस्सिङ्ग् कोण्टेक्स्ट् अड्रेस्सिङ्ग्

Intermediate

Foss : Linux - Sanskrit

Outline: sed विषये अधिकविवरणम् सब्स्टिट्यूट् इन्सर्ट् डिलीट्

Intermediate

Foss : Linux AWK - Sanskrit

Outline: Linux AWK इत्यस्यावलोकनम् awk कमाण्ड्स् AWK प्रोसेस् AWK मध्ये उपलभ्यमानानां ट्युटोरियल्स् समालोकनम् - Basics of AWK - Variables Operators - Conditional Statements - ..

Basic

Foss : Linux AWK - Sanskrit

Outline: awk विषयम्: Awk प्रिलिम्नरीस् सेलेक्शन् क्रैटेरिया एक्षन् फोर्मेटेड् प्रिण्टिङ्ग् - printf फील्ड्स् अपि च -F विकल्पः रेग्युलार् एक्स्प्रेश्शन्स..

Basic

Foss : Linux AWK - Sanskrit

Outline: Awk मध्ये वेरियेबल्स् अपि च ओपरेटर्स् - यूसर् डिफ़ैण्ड् वेरियेबल्स् - वेरियेबल् इनिशियलैसेशन् - ओपरेटर्स् - स्ट्रिङ्ग् संयोजनम् (कङ्केटिनेशन्) - स्ट्रिङ्ग् मेचिङ्ग् ओपरे..

Basic

Foss : Linux AWK - Sanskrit

Outline: Awk मध्ये वरियेबल्स् अपि च ओपरेटर्स् -यूसर दिफ़ैण्ड् वेरियेबल्स् - वेरियेबल् इत्यस्य इनिशियलैस् करणम् - ओपरेटर्स् - श्ट्रिङ्-संयोजनम् (कङ्केटिनेशन्) - स्ट्रिङ्ग् मेचिङ्ग् ..

Basic

Foss : Linux AWK - Sanskrit

Outline: Awk मध्ये कण्डीशनल् स्टेट्मेण्ट्स् : कण्डीशनल् स्टेट्मेण्ट्स् नाम किम् ? कण्डीशनल् स्टेट्मेण्ट्स् एतेषां सिण्टेक्स् परीक्ष्यमाणाः नियमाः अपि च तदर्थं क्रमव्याख्यानम् ‘if’ इत्..

Basic

Foss : Linux AWK - Sanskrit

Outline: awk मध्ये लूप्स् awk मध्ये कण्डीशनल् लूप्स् for लूप् while लूप् do-while लूप् awk उपयुज्य प्याटर्न् गवेशणम् एकस्यां बह्वीषु च सञ्चिकासु डेटा-प्रोसेस् कर्तुं next त..

Basic

Foss : Linux AWK - Sanskrit

Outline: awk मध्ये अरेस् अन्येषां प्रोग्रमिङ्ग्-भाषापेक्षया अस्यां अरे कथं भिन्नम्? अरे-एलिमेण्ट् नियोजनम् अरे-एलिमेण्ट्स् असैन् कर्तुं सिण्टेक्स् awk अरेस्-मध्ये इण्डॆक्स् असोसियेटि..

Basic

Foss : Linux AWK - Sanskrit

Outline: awk अरे-इत्यस्य ससञ्चिका विनियोगः तद्यथा: सर्वेभ्यः छात्रेभ्यः सूत्रानुसारेण HRA गणना अरे एलिमेण्ट्स् स्केन् करणम् नूतनप्रकारकस्य "for " लूप् Delete स्टेट्मेण्ट् अरे-एलिम..

Basic

Foss : Linux AWK - Sanskrit

Outline: awk मध्ये 'मल्टि डैमेन्शनल् अरे' इत्यस्य व्याख्यानम् । एलिमेण्ट् इतीदं नाना इण्डेक्स्-इत्येतेषां अनुक्रमेण अनन्यीकरणम् स्ट्रिङ्ग्स्-मध्ये सपरेटर्-इत्यनेन सह एकस्मिन्नेव स्ट्रिङ..

Basic

Foss : Linux AWK - Sanskrit

Outline: awk बिल्ट्-इन्-फङ्क्षन्स् ङ्कगणितीयाः फङ्क्षन्स् sqrt(x) फङ्क्षन् int(x) फङ्क्षन् exp(x) फङ्क्षन् log(x) नेचुरल् लोगेरिदम् फङ्क्षन् sin(x) अपि च cos(x) फङ..

Basic

Foss : Linux AWK - Sanskrit

Outline: 'युसर्-डिफ़ैण्ड्-फङ्क्षन्' इत्यस्य सिण्टेक्स्, ‘फङ्क्षन् कोल्’ इत्यस्य सिण्टेक्स् ‘स्टैपण्ड्’ मुद्रापयितुं उदाहरणानि ‘if-else कोड्’ इत्यस्य विवरणम् फङ्क्षन् कोल्..

Basic