ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

Search Tutorials

Linux is one of the most popular Operating Systems used in todays world. Read more


About 9704 results found.
  1. Instruction Sheet
  2. Installation Sheet
  3. Brochures

Foss : Linux - Sanskrit

Outline: 'उबण्टु लिनक्स् 16.04 OS ' मध्ये सोफ़्ट्वेर् इन्स्टालेशन् टर्मिनल् द्वारा सोफ़्ट्वेर् इन्स्टालेशन् 'सिनाप्टिक् पेकेज् मेनेजर्' इत्यस्य इन्स्टालेशन् 'सिनाप्टिक् पेकेज् मेनेज..

Basic

Foss : Linux - Sanskrit

Outline: मूलभूताः आदेशाः उदाहरणेन समं आदेशाः कमांड इंटर्प्रिटर Shell man इत्यस्य उपयोगः अप्रपोस् Whatis सहायताविकल्पानां उपयोगः

Basic

Foss : Linux - Sanskrit

Outline: Linux मध्ये General Purpose Utilities। echo uname who passwd date cal Files अपि च directories इत्यनयोः सङ्क्षिप्तावलोकनम्। pwd ls ..

Basic

Foss : Linux - Sanskrit

Outline: फैल सिस्टम्स सञ्चिका सन्धारिका सञ्चिका Inode सञ्चिकाप्रकाराः गृहसन्धारिका प्रस्तुतसन्धारिका च सन्धारिकायाः परिवर्तनम् (cd) mkdir,rmdir

Basic

Foss : Linux - Sanskrit

Outline: रेग्युलर सञ्चिकायाः सह कार्यम् cat rm cp mv cmp wc

Basic

Foss : Linux - Sanskrit

Outline: सञ्चिकायाः गुणलक्षणानि chown, chmod, chmod -R, ls -l इत्यनेन सह सञ्चिकायाः प्रदर्शनम् chmod u+, chmod a-w, chmod g+w, chmod -r, chgrp inode, hard link, symbolic li..

Basic

Foss : Linux - Sanskrit

Outline: रिडैरक्षन पैपस Input,output अपि च error stream Redirection : > and >> Pipes : |

Basic

Foss : Linux - Sanskrit

Outline: लैनक्स प्रक्रियया सह कार्यम् प्रक्रिया Shell प्रक्रिया Process spawning - parent and child process प्रक्रियागुणलक्षणानि - pid, ppid Init प्रक्रिया उ..

Basic

Foss : Linux - Sanskrit

Outline: लैनक्स परिवेशः Environment variable vs Local variables set आदेशः env आदेशः SHELL, HOME, PATH, LOGNAME, PS1, PS2 history ! अपि च ~ alias

Basic

Foss : Linux - Sanskrit

Outline: System Administration इत्यस्य मूलभूतांशाः। Root login-su उपयोक्तृनिर्वहणम् - UID, GID, useradd, usermod, userdel Discs – Du, df

Basic

Foss : Linux - Sanskrit

Outline: सामान्यशोधकाः Head tail sort cut paste

Basic

Foss : Linux - Sanskrit

Outline: Grep कमाण्ड् : सञ्चिकायां कण्टेण्ट्स् अवलोकनम् एकस्य स्ट्रीम्-इत्यस्य रेकोर्ड्स् अवलोकनम् केसस् इत्येतेषाम् अलक्ष्यम् पेटर्न् इत्यस्मै संयुज्यमानाः पङ्क्तीः ..

Intermediate

Foss : Linux - Sanskrit

Outline: Grep कमाण्ड् विषये अधिकविवरणम् Grep उपयुज्य अन्वेषणम् एकस्मात् अधिकानि पेटर्न्स् संयोजनम् नाना स्पेल्लिङ्ग्-युतानां पदानां परीक्षणम् केरेक्टर् क्लास् ..

Intermediate

Foss : Linux - Sanskrit

Outline: sed कमाण्ड् sed 'सेड्' उपयुज्य मुद्रापणम् लैन् अड्रेस्सिङ्ग् कोण्टेक्स्ट् अड्रेस्सिङ्ग्

Intermediate

Foss : Linux - Sanskrit

Outline: sed विषये अधिकविवरणम् सब्स्टिट्यूट् इन्सर्ट् डिलीट्

Intermediate

Foss : Linux - Tamil

Outline: Outline: Ubuntu Linux Desktop 16.04 Gnome சூழலில்Ubuntu Linux Desktop லாஞ்சர் லாஞ்சரில் தெரிகின்ற சில iconகள் கால்குலேட்டர் gedit Text Editor, டெர்மினல் Firefox இணைய பிரௌ..

Basic

Foss : Linux - Tamil

Outline: Outline: Desktop cutomization 16.04 Launcher Launcherல் இருந்து applicationகளை நீக்குவது Launcherக்கு applicationகளை சேர்ப்பது கணினியின் settingகுகள் தோற்றத்தின் settingகுகள்..

Basic

Foss : Linux - Tamil

Outline: Outline: Ubuntu Linux 16.04 Operating Systemல் softwareஐ நிறுவுவது Terminalவழியாகsoftwareஐ நிறுவுவது Synaptic Package Managerஐ நிறுவுவது Synaptic Package Manager வழியாகsoftware..

Basic

Foss : Linux - Tamil

Outline: அடிப்படை Commandகள் உதாரணத்துடன் Commandகள் Command interpreter Shell Man ஐ பயன்படுத்துதல் Apropos Whatis --help தேர்வை பயன்படுத்துதல்

Basic

Foss : Linux - Tamil

Outline: லீனக்ஸில் பொதுவான அப்ளிகேஷன்கள் echo uname who passwd date cal Fileகள் மற்றும் directoryகள் பற்றி சிறு விளக்கம் pwd ls cat

Basic