ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

Search Tutorials

The Tutorials in this series are created using GIMP 2.3.18 on ubuntu. GIMP (GNU Image Manipulation Program) is a free software raster graphics editor. Read more


About 254 results found.
  1. Instruction Sheet
  2. Installation Sheet
  3. Brochures

Foss : GIMP - Sanskrit

Outline: मूलचित्राणां सङ्केतार्थं (clues) EXIF इति सूच्यांशं पठतु । कोणस्य विषये द्रष्टुं साधनपेटिकायाः Measurement tool इतीदम् उपयुज्यताम् । चित्रस्य विभिन्नस्तरेषु पृथक्करणम् ..

Basic

Foss : GIMP - Sanskrit

Outline: चित्रस्य वर्णान् वर्धयितुं पूर्वतनचित्रस्य उपरि पुनः कार्यकरणम् । स्तरवर्णिकायाः उपयोगः । स्तरयोः मध्ये halos इत्यस्य निष्कासनम् ।

Basic

Foss : GIMP - Sanskrit

Outline: चित्राणां चयनम् । ‘opacity’ इतीदं परिवर्त्य मध्ये विद्यमानपरिवर्त्यमान-चित्राणां रचनम् । चित्रचालनस्य playback इतीदं कर्तुं चित्रचालनम् इति विकल्पस्य उपयोगः । ..

Basic

Foss : GIMP - Sanskrit

Outline: Threshold Tool इत्यस्य उपयोगः । Base image इत्यस्य निर्माणम् । समानचित्रस्य स्तराणाम् अनेकप्रतिलेखानाम् उपरि कार्यकरणम् । चित्रस्य प्रत्येकं स्तरस्य कृते defin..

Basic

Foss : GIMP - Sanskrit

Outline: स्तरैः सह कार्यकरणम् । स्तरवर्णिकायाः योजनम् । चित्रस्थ-निर्दिष्टान् ‘objects’ इतीमान् केवलं तीक्ष्णीकर्तुं स्तरवर्णिकायाः उपरि ‘sharpening algorithm’ इत्यस्य उपयोग..

Basic

Foss : GIMP - Sanskrit

Outline: प्रश्नाः अपि च उत्तराणि ।

Basic

Foss : Inkscape - Sanskrit

Outline: -इङ्क्-स्केप्-मध्ये प्रवेशनम् - कौतुकवद्वैशिष्ट्यानि - अस्योपयोगः -लिनक्स् विण्डोस् OS मध्ये इङ्क्-स्केप्-स्थापनम् - आयतस्य रचना - इङ्क्-स्केप्-सञ्चिका-रक्षणम्

Basic

Foss : Inkscape - Sanskrit

Outline: इङ्क्-स्केप्-इण्टर्फेस् । मूलाकृतीनां रचना । वृत्तं, दीर्घवृत्तं, बहुभुजाकृतयः , नक्षत्राणि च । वर्णपूरणम् । हेण्डल्-विषयान् । परिमाणपरिवर्तनम् । परिभ्रमणम् , आकृतिपरिवर्तनम..

Basic

Foss : Inkscape - Sanskrit

Outline: ओब्जेक्ट्-इत्यस्मै वर्णपूरणम् ओब्जेक्ट्-इत्यमै औट्-लैन्-दातुम् ग्रेडियेण्ट्-इत्यस्य प्रकारान् पेटर्न्स्-प्रदानम् अपि च स्ट्रोक्-पेण्ट् अपि च स्टैल्

Basic

Foss : Inkscape - Sanskrit

Outline: *ओब्जेक्ट्-इतीदं कोपि-पेस्ट्-कर्तुम् *प्रतिकृतिम् अनुकृतिञ्च कर्तुम् *समूहं कर्तुं व्यवस्थापितुम्, *बहूनां ओब्जेक्ट्स्-इत्येतेषां चयनम् , तत्तिर्यक्कर्तुम्,. *क्लिप्पिङ्ग्-मा..

Basic

Foss : Inkscape - Sanskrit

Outline: *लेयर्स् अपि च लेयर्स् पेलेट् * नूतन-लेयर् इत्यस्य रचना . * लेयर् इत्यस्य नामपरिवर्तनम् *लेयर् इतीदम् उपरि अधः च स्थापनम् *लेयर् इत्यस्य लोक् करणम् *लेयर् इत्यस्य गोपनम् *..

Basic

Foss : Inkscape - Sanskrit

Outline: * नाना प्रकारकाणि ओब्जेक्ट्स् संयोजनं प्रसरणञ्च । *यत्किमपि वस्तु अनुसृत्य ओब्जेक्ट्स् संयोजनम् । *रो अपि च कोलम् मध्ये ओब्जेक्ट्स् संयोजनम् ।. *ओब्जेक्ट्स् इत्येतेषां मध्ये अन्..

Basic

Foss : Inkscape - Sanskrit

Outline: - टेक्स्ट् संयोजनम् । - टेक्स्ट् फोर्मेट् करणम् । - टेक्स्ट् अलैन् करणम् । - बुलेट्स् निर्माणम् । - ओब्जेक्ट्स् मध्ये अन्तरकल्पनम् । - प्लैयर् रचना ।

Basic

Foss : Inkscape - Sanskrit

Outline: -मेन्युअल् कर्निङ्ग् - होरिज़ोण्टल् कर्निङ्ग् - वर्टिकल् शिफ़्ट् -केरेक्टर् रोटेशन् - स्पेल् चेकिङ्ग् -सूपर् स्क्रिप्ट् - सब् स्क्रिप्ट्

Basic

Foss : Inkscape - Sanskrit

Outline: -Bezier tool इत्यस्योपयोगः। - bezier tool इत्यस्य प्रकाराणि । -पथानाम् आकृतयः । -Node tool -नोड् इत्यस्य संयोजनं,निष्कासनं,परिवर्तनम् । -पथानां संयोजनं विभजनञ्च ।

Basic

Foss : Inkscape - Sanskrit

Outline: -Inkscape मध्ये , पथे अक्षराणां विन्यासः । - inkscapeमध्ये , आकृतौ अक्षराणां विन्यासः । -अक्षरेषु इमेज् इत्यस्य अन्तर्भावनम् । - perspective मध्ये अक्षरविन्यासः -inkscape म..

Basic

Foss : Inkscape - Sanskrit

Outline: - Spoken Tutorial इत्यस्मै A4 poster विन्यासः । - A4 मानस्य पेज्-सेट्-करणम् । -आकृतिविन्यासः पथविन्यासश्च । - पोस्टर् मध्ये पाठ्यसंयोजनम् । -लोगो तथा इमेजस् इम्पोर्ट्-करणम् ।..

Intermediate

Foss : Inkscape - Sanskrit

Outline: - Inkscape मध्ये page size, default unit च सेट् करणम् । - Orientation अपि च 3-fold इत्यस्मै Guide इत्ಗय्स्य विवरणम् । -रूलर उपयुज्य ३ सम्पुटकरणम् । - brochure इत्यस्य विन्यासः..

Intermediate

Foss : Inkscape - Sanskrit

Outline: -सि.डि.लेबल् विन्यासः । -डोक्त्युमेण्ट् सेट्टिङ्ग् । -लेयौट् विन्यासः । -इमेज् अपि च टेक्स्ट् इत्येतेषाम् अलैन् करणम् । -डोक्युमेण्ट् रक्षणम् अपि च नाना फोर्मेट् इत्येतेभ्यः एक..

Intermediate

Foss : Inkscape - Sanskrit

Outline: - Inkscape मध्ये विसिटिङ्ग्-कार्ड् इत्यस्मै पेज् सेट्टिङ्ग् तथा डोक्युमेण्ट्-प्रोपर्टीस् सेट् करणम् । - विसिटिङ्ग् कार्ड् मध्ये ओब्जेक्ट् व्यवस्थापनम् । - Inkscapeमध्ये विसिटिङ्..

Intermediate