Search Tutorials
The Tutorials in this series are created using Inkscape 0.48.4, and 0.91 on Ubuntu 12.04. INKSCAPE is an Open Source Vector graphics editor similar to Adobe Illustrator, CorelDraw or Xara X, which uses the W3C standard Scalable Vector Graphics (SVG) file format. Inkscape can create and edit complex vector graphics and save them in a variety of formats. These illustrations and drawings may be used for Desktop Publishing, in your presentations and documents. Read more
Foss : Inkscape - Sanskrit
Outline: - Inkscape मध्ये विन्यासाः । - Cloning इत्यस्योपयोगः । - Inkscape मध्ये अनुपथं विन्यासः । - Spray tool उपयुज्यः विन्यसनम् । - Inkscape मध्ये Path Effect Editor इत्यस्योपयोगः ..
Intermediate

Foss : Inkscape - Sanskrit
Outline: - Inkscapeमध्ये टेक्स्ट् इत्येतेभ्यः एफ़्फ़ेक्ट्स् प्रदानम् । - Inkscape रिफ्लेक्टेड् टेक्स्ट्र् - लेबल्ड् टेक्स्ट् - Inkscape मध्ये केस् परिवर्तनम् ।
Advanced

Foss : Inkscape - Sanskrit
Outline: - इङ्क्स्केप् मध्ये रास्टर् तथा वेक्टर् इमेज् इत्यनयोः मध्ये व्यत्यासः । - रास्टर् तथा वेक्टर् फोर्मेट्स् । - रास्टर् इतीदं वेक्टर् इमेज् इत्यस्मै परिवर्तनम् ।
Advanced

Foss : Inkscape - Sanskrit
Outline: -इङ्क्-स्केप् मध्ये वार्लि-कला-रचना । - क्लोनिङ्ग् उपयुज्य वार्लिकलायाः पुनरावर्तनम् । - वस्त्रविन्यासे वार्लिकलायाः उपयोगः ।
Advanced

Foss : Inkscape - Sanskrit
Outline: -इङ्क्-स्केप् मध्ये ,टेक्स्टैल्स् विन्यासाय मेङ्गो-पेटर्न् । -क्लोनिङ्ग् उपयुज्य पेटर्न् इत्यस्य पुनरावर्तनम् । - Pattern along Path उपयुज्य चित्रणम् ।
Advanced

Foss : Introduction to Computers - Sanskrit
Outline: सङ्गणकस्य विविधोपकरणानि उपकरणानि सङ्गणकाय योजयितुम्
Basic

Foss : Introduction to Computers - Sanskrit
Outline: मुद्रकं गणकयन्त्रेण सह योजयितुम् मुद्रणं कर्तुम्
Basic

Foss : Introduction to Computers - Sanskrit
Outline: नूतन-गूगल्-अकौण्ट् इत्यस्य रचना । गूगल्-अकौण्ट्-इतीदमुपयुज्य जी-मेल्-मध्ये लोगिन् करणम् । ई-मेल्-लेखनम् । ई-मेल्-प्रेषणम् । ए-मेल् इत्यस्यावलोकनम् अपि च जी-मेल् इत्यस..
Basic

Foss : Introduction to Computers - Sanskrit
Outline: येभ्यः सन्देशं प्रेषयामः अर्थात्, - 'To, Cc, Bcc' सन्देशलेखस्य आरचना सन्देशाय सञ्चिकायाः संयोजनम् 'Google Drive' द्वारा सञ्चिकायाः वितरणम् सन्देशे चित्रस्य शृङ्खलायाः (links)..
Basic

Foss : Introduction to Computers - Sanskrit
Outline: गूगल्-ड्रैव-मध्ये उपलभ्यमानाः विकल्पाः । डोक्यूमेण्ट्, स्प्रेड्-शीट्, प्रेसेण्टेशन् इत्येतेषाम् आरचना । सञ्चिकायाः सञ्चयस्य च उपारोपणम् । संविभागं कर्तुं (शेर्-कर्तुं) विकल्पाः..
Basic

Foss : Java - Sanskrit
Outline: जावा इत्यस्य संस्थापनम्। सिनाप्टिक पेकेज मेनेजर इत्यस्य साहाय्येन jdk इत्यस्य संस्थापनम्। उपलभ्येषु openjdk-6-jdk इत्यस्य चयनम्। एतत् संस्थापनस्य कृते चयनम्। संस्थापनकार्यं कति..
Basic

Foss : Java - Sanskrit
Outline: जावा - प्रथमं प्रोग्राम। सरलस्य जावा प्रोग्राम इत्यस्य लेखनम्। “My First Java Program!” इत्यस्य मुद्रनम्। सञ्चिकारक्षणम्। सञ्चिकायाः कंपैल। सञ्चिकायाः रन। एरर इत्येतेषां मार्..
Basic

Foss : Java - Sanskrit
Outline: एक्लिप्स इत्यस्य संस्थापनम्। एक्लिप्स इतीदं उबंटु टर्मिनल् मध्ये संस्थापनम्। टर्मिनल् मध्ये प्रोक्सि इत्यस्य व्यवस्थापनम्। उपलभ्यमानान् सर्वान् तन्त्रांशान् सूच्यां दर्शनम्। su..
Basic

Foss : Java - Sanskrit
Outline: एक्लिप्स् इत्यनेन समं कार्यारम्भः। *एक्लिप्स् इति इंटिग्रेटेट् डेवेलोप्मेंट् एन्विरोन्मेंट् अस्ति। *एतेन उपकरणेन वयं जावा प्रोग्राम् लेखितुं शक्नुमः, दोषान् परिहर्तुंशक्न..
Basic

Foss : Java - Sanskrit
Outline: जावा मध्ये एक्लिप्स् इत्यस्य उपयोगेन HelloWorld इति मुद्रापनम्। *Eclipse इत्यस्य उद्घाटनम्। *DemoProject इति नाम्नः जावा प्रोजेक्ट् रचना। *DemoClass इति नाम्ना क्लास..
Basic

Foss : Java - Sanskrit
Outline: दोषाः तेषां निवारणं च। *जावा प्रोग्राम लेखनसमये दृश्यमानानां दोषानां सूची - *सेमिकोलोन इत्यस्य अदर्शनम् (;) *डबल कोट इत्यस्य अदर्शनम् (".") *सञ्..
Basic

Foss : Java - Sanskrit
Outline: एक्लिप्स् मध्ये प्रोग्रामिंग् विशेषताः। *स्वयं पूर्तिः। *वयं यदा ब्रेस् उद्घाटयामः तदा स्वयं पिदधाति। *यदा कोड् लेखनमारभामहे तदा अग्रिमलेखं स्वयं सूचयति।..
Basic

Foss : Java - Sanskrit
Outline: साङ्ख्यिकदत्तांशप्रकाराः। *दत्तांशप्रकाराः अपि च साङ्ख्यिकदत्तांशप्रकाराणां विषये विवरणम्। *int *float *byte *short *long *double *साङ्ख्यिक..
Basic

Foss : Java - Sanskrit
Outline: Outline : अङ्कगणितीयप्रक्रियाः * आपरेटर् विवरणम् * अङ्कगणितीय आपरेटर् विवरणम् * संयोगः * वियोगः * गुणनम् * भागाहारः * माड्युलो * अङ्कगणितीयप्रक्रियान् प्रदर्शयि..
Basic

20.Strings
Foss : Java - Sanskrit
Outline: • Char डाटाटैप् • Letter, digit, punctuation marks, tab, आहोस्वित् space तथा सर्वाणि अक्षराणि । • वेरियबल् तथा अक्षाराणां दत्तांशानां विवरणार्थं प्रोग्राम्स् । • स्ट्रिङ्ग् विषय..
Basic
