Banking and General Ledger in FrontAccounting - Sanskrit

109 visits



Outline:

बेङ्किङ्ग् तथा जेनरल् लेड्जर् मध्ये नाना मोड्यूल्स् चार्ट्स् ओफ़् एकौण्ट्स् विषयः GL Accounts, Groups तथा Class एतेषामावश्यकता किम्? नूतनं GL क्लास् कथं रच्यते? क्लास् ऐ डी तथा क्लास् नेम् विषयम् नाना क्लास् टैप्स् इत्येतेषाम् आवलिः नाना क्लास् नेम्स् इत्येतेषाम् आवलिः नूतनं GL ग्रुप्स् कथं विरच्यते? युनिक् ID इत्यस्य संयोजनस्य प्रदर्शनम् GL एकौण्ट्स् कथं रच्यते?