ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

Search Tutorials

This tutorial series is created using gcc 4.6.1 Ubuntu 11.10. Powerful features, simple syntax, and portability make C a preferred language among programmers for business and industrial applications. Read more


About 254 results found.
  1. Instruction Sheet
  2. Installation Sheet
  3. Brochures

Foss : C and Cpp - Sanskrit

Outline: - पीठिका -structure इत्यस्य सिण्टेक्स् -डिक्लरेशन् तथा इनिशियलैसेशन् -structure वेरियेबल् इत्यस्य डिक्लरेशन् - structure वेरियेबल् इत्यस्य विनियोगः

Advanced

Foss : C and Cpp - Sanskrit

Outline: -पोइण्टर्स् विषयस्य ज्ञानम् -पीठिका -पोइण्टर् इत्यस्य सिण्टेक्स् -उदाहरणार्थं : int *iptr; -डिक्लरेशन् -- तद्यथा: int a; int *aptr; (*aptr इण्टीजर् इत्यस्मै पोइण्टर्) ..

Advanced

Foss : C and Cpp - Sanskrit

Outline: -फ़ङ्क्षन् काल् -फ़ङ्क्षन् काल् इत्यस्य प्रकाराणि -पास् बै वेल्यू फ़ङ्क्षन् -पास् बै रेफ़रेन्स् फ़ङ्क्षन्

Advanced

Foss : C and Cpp - Sanskrit

Outline: - c मध्ये फ़ैल्स् - फ़ैल् हेण्ड्लिङ्ग् फ़ङ्क्षन्स् - फ़ैल् इत्यस्योद्घाटनपिधाने - तद्यथा : fopen, fclose - फ़ैल् तः डेटा इत्यस्य रीड् करणम्

Advanced

Foss : Firefox - Sanskrit

Outline: परिचयः किं नाम फायरफाक्स? किमर्थं फायरफाक्स? सिस्टम् आवश्यकताः। अवचयनम् अपि च संस्थापनम्। जालपुटदर्शनम्।

Basic

Foss : Firefox - Sanskrit

Outline: फायरफाक्स् इटरफेस अपि च टूलबार फायरफाक्स् इटरफेस टूलबार

Basic

Foss : Firefox - Sanskrit

Outline: अन्वेषणम् अपि च स्वयंपूर्तिः अन्वेषणम् अन्वेषकानां व्यवस्थापनम् फैंड् बार् इत्यस्य उपयोगः अड्रेस् बार मध्ये अटो कम्प्लीट्

Basic

Foss : Firefox - Sanskrit

Outline: टैबड् ब्रौसिंग्, आफलाइन मध्ये विषयसङ्ग्रहः, पाप-अप इत्येतेषां निर्बन्धनम्। टैबड् ब्रौसिंग् मूलभूतकार्याणि अपि च पाप-अपस् बुकमार्कस Browsing History

Basic

Foss : Firefox - Sanskrit

Outline: सामान्यविकल्पानां गौप्यविकल्पानां च व्यवस्थापनम्। सामान्यविकल्पानां व्यवस्थापनम्। गौप्यविकल्पानां व्यवस्थापनम्।

Basic

Foss : Firefox - Sanskrit

Outline: Popups Pop up इत्यस्य व्यवस्थापनम् अपि च image विकल्पाः। Toolbar इत्यस्य व्यवस्थापनम्।

Intermediate

Foss : Firefox - Sanskrit

Outline: Bookmarks, Page setup, Preview, Print जालपुटस्य बुकमार्क-करणम्। मुद्रणार्थं पुटव्यवस्था। मुद्रणात् प्राक् पुटस्य पुनर्दर्शनम् पुटस्य मुद्रणम्।

Intermediate

Foss : Firefox - Sanskrit

Outline: एक्स्टेन्शन्स् एक्स्टेन्शन् इत्येतेषां संस्थापनम्। सूचितानि एक्स्टेन्शन्स्।

Advanced

Foss : Firefox - Sanskrit

Outline: Add-ons, फैरपाक्स सिंक Add-ons इत्यस्य संस्थापनम् अपि च कन्फिगर करणम्। फैरपाक्स सिंक।

Advanced

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: FrontAccounting इत्यस्य पीठिका फ़्रण्ट् एकौण्टिङ्ग् ज्ञातुं पूर्वापेक्षा उपयुक्तयोः OS तथा FrontAccounting अनयोः आवृत्तिः फ़्रण्ट् एकौण्टिङ्ग् इत्यस्य फ़ीचर्स् कः फ़्रण्ट् एकौण्..

Basic

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: Linux OS मध्ये FrontAccounting इत्यस्य इन्स्टालेशन् इन्स्टाल् करयाण सिस्टम् मध्ये अपेक्षिततन्त्रांशाः Linux मध्ये XAMPP इत्यस्य इन्स्टाल्-करणस्य प्रदर्शनम् XAMPP सर्वीसस् प्रा..

Basic

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: Windows OS मध्ये FrontAccounting इत्यस्य इन्स्टालेशन् इन्स्टाल् करयाण सिस्टम् मध्ये अपेक्षिततन्त्रांशाः Windows मध्ये XAMPP इत्यस्य इन्स्टाल्-करणस्य प्रदर्शनम् XAMPP सर्वीसस् प..

Basic

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: Setup मध्ये नाना मोड्यूल्स् भवतः स्वकीयं संस्थां कम्पनी वा रचयितुम् होम् करेन्सि कथं संयोजनीयम्? fiscal year नाम किम्? fiscal year इत्यस्य सेट् अप् करणम् कम्पनी सेट् अप् इत..

Basic

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: बेङ्किङ्ग् तथा जेनरल् लेड्जर् मध्ये नाना मोड्यूल्स् चार्ट्स् ओफ़् एकौण्ट्स् विषयः GL Accounts, Groups तथा Class एतेषामावश्यकता किम्? नूतनं GL क्लास् कथं रच्यते? क्लास् ऐ डी त..

Basic

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: बेङ्किङ्ग् तथा सामान्य-लेड्जर् मध्ये नान मोड्यूल्स् व्यापारे मूलधनस्य संस्थापनम्? जर्नल् एण्ट्रि इत्यस्योदाहरणानि जर्नल् एण्ट्रि इत्यस्य प्रोसेस् करणम् जर्नल् एण्ट्रि इत्यस्य..

Basic

Foss : FrontAccounting-2.4.7 - Sanskrit

Outline: ऐटम्स् तथा इन्वेण्टरि मध्ये नाना मोड्यूल्स् ऐटम्स् तथा इन्वेण्टरि नाम किम्? मापनस्य मानकं(units of measure)सेट्-करणं कथम्? ऐटम्स् इत्येतेभ्यः ऐटम् केटगरि सेट्-करणं कथम्? Front..

Basic