Search Tutorials
This tutorial series is created using gcc 4.6.1 Ubuntu 11.10. Powerful features, simple syntax, and portability make C a preferred language among programmers for business and industrial applications. Read more
Foss : C and Cpp - Sanskrit
Outline: First C++ Program -हेडर् फ़ैल्स् --तद्यथा: #include <iostream> -main() -कर्लि ब्रेसस् -cout<< -semicolon ; -C++ program इत्यस्य कम्पैलिङ्ग् --तद्यथा: g++ f..
Basic

2.Tokens
Foss : C and Cpp - Sanskrit
Outline: सि अपि च चि प्लस् प्लस् मध्ये टोकन -Data types, constants, identifiers -कीवर्ड्स् --उदाहरणार्थम्: if, break, else -Constants -Data types --उदाहरणार्थम्: int, float, char, dou..
Basic

Foss : C and Cpp - Sanskrit
Outline: फ़ङ्क्षन्स् - फ़ङ्क्षन् नाम किम् -फ़ङ्क्षन् इत्यस्य डिक्लरेशन् करणाय सिण्टेक्स् -ओर्ग्यूमेण्ट्स् इत्येतैः सह फ़ङ्क्षन्स् --तद्यथा: return-type function-name(parameter)..
Basic

Foss : C and Cpp - Sanskrit
Outline: वेरियेबल् इत्यस्य स्कोप् -पीठिका -वेरियेबल् डिक्लेर् करणाय सिण्टेक्स् --तद्यथा: data-type var-name; - वेरियेबल् इनिशियलैस् करणाय सिण्टेक्स् --तद्यथा: data-type ..
Basic

Foss : C and Cpp - Sanskrit
Outline: सारांशः - प्रोग्राम् मध्ये, निर्बन्धानां परिशीलनम्। निर्देशाः नाम के? If अपि च if else इति निर्देशे सिंताक्स् दोषाः।
Basic

Foss : C and Cpp - Sanskrit
Outline: Nested if तथा switch स्टेट्मेण्ट् -Nested if स्टेट्मेण्ट्. -Switch स्टेट्मेण्ट् - nested-if स्टेट्मेण्ट् इत्यस्य सिण्टेक्स् - switch स्टेट्मेण्ट् इत्यस्य सिण्टेक्स्..
Basic

Foss : C and Cpp - Sanskrit
Outline: इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स् - इन्क्रिमेण्ट् ओपरेटर् --तद्यथा: ++ -पोस्ट्फ़िक्स् इन्क्रिमेण्ट् --तद्यथा: a++ -प्रीफ़िक्स् इन्क्रिमेण्ट् --तद्यथा: ++a ..
Basic

Foss : C and Cpp - Sanskrit
Outline: Outline: ಸಾರಾಂಶ: ಅರಿಥ್ಮೆಟಿಕ್ ಆಪರೇಟರ್ ಗಳು -ಅರಿಥ್ಮೆಟಿಕ್ ಆಪರೇಟರ್ ಗಳು -ಸಂಕಲನದ ಆಪರೇಟರ್ --ಉದಾಹರಣೆಗೆ a ಪ್ಲಸ್ b -ವ್ಯವಕಲನದ ಆಪರೇಟರ್ --ಉದಾರಣೆಗೆ a ಮೈನಸ್ b -ಗುಣಾಕಾರದ ಆಪರೇಟರ್ --ಉದಾಹರಣೆ..
Basic

Foss : C and Cpp - Sanskrit
Outline: सारांशः :- रिलेषन्ल् आपरेटर्स् -डाबल् ईक्वल् टु --उदाहरणार्थं ए ईक्वल् टू बि a== b -नाट् ईक्वल् टु --उदाहरणार्थं ए नाट् ईक्वल् टु बि a != b -ग्रेटर् द्यान्, --उदाहरणार्..
Basic

Foss : C and Cpp - Sanskrit
Outline: लोजिकल् ओपरेटर्स् (Logical Operators) -And && -Or || -Not !
Basic

11.Loops
Foss : C and Cpp - Sanskrit
Outline: लूप्स् -लूप्स् - while तथा do-while लूप् इत्यनयोः सिण्टेक्स् - while तथा do-while लूप् अनयोः तुलना -for लूप् इत्यस्य सिण्टेक्स् -दोषाः (Errors)
Intermediate

12.Arrays
Foss : C and Cpp - Sanskrit
Outline: अरेस् किं नाम अरे? सिङ्गल् डैमेन्शनल् अरे अरे इत्यस्य सिण्टेक्स् तथा डिक्लरेशन् उदाहरणार्थं : data-type array_name [size]; अरे इत्यस्य इनिशियलैसेशन् कर्तुं सिण्टेक्स् तद..
Intermediate

Foss : C and Cpp - Sanskrit
Outline: 2-D अरेस् इत्यस्य कार्यविधानम् - 2-D अरेस् नाम किम् -अरेस् इत्येतेषां रेञ्ज् -2-D अरेस् इत्यस्य डिक्लरेशन् सिण्टेक्स् --तद्यथा: data type array_name[row][column..
Intermediate

14.Strings
Foss : C and Cpp - Sanskrit
Outline: -स्ट्रिङ्ग्स् - स्ट्रिङ्ग्स् नाम किम् ? - स्ट्रिङ्ग्स् इत्यस्य डिक्लेर् करणाय सिण्टेक्स् - स्ट्रिङ्ग्स् इत्यस्य इनिशियलैस् करणाय सिण्टेक्स् - स्ट्रिङ्ग् इतीदं की..
Intermediate

Foss : C and Cpp - Sanskrit
Outline: -स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् -स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् नाम किम्? -स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् इत्यस्य प्रकाराः -Strcpy -Strlen -Strcmp -Strcat
Intermediate

Foss : C and Cpp - Sanskrit
Outline: - पीठिका -structure इत्यस्य सिण्टेक्स् -डिक्लरेशन् तथा इनिशियलैसेशन् -structure वेरियेबल् इत्यस्य डिक्लरेशन् - structure वेरियेबल् इत्यस्य विनियोगः
Advanced

Foss : C and Cpp - Sanskrit
Outline: -पोइण्टर्स् विषयस्य ज्ञानम् -पीठिका -पोइण्टर् इत्यस्य सिण्टेक्स् -उदाहरणार्थं : int *iptr; -डिक्लरेशन् -- तद्यथा: int a; int *aptr; (*aptr इण्टीजर् इत्यस्मै पोइण्टर्) ..
Advanced

Foss : C and Cpp - Sanskrit
Outline: -फ़ङ्क्षन् काल् -फ़ङ्क्षन् काल् इत्यस्य प्रकाराणि -पास् बै वेल्यू फ़ङ्क्षन् -पास् बै रेफ़रेन्स् फ़ङ्क्षन्
Advanced

Foss : C and Cpp - Sanskrit
Outline: - c मध्ये फ़ैल्स् - फ़ैल् हेण्ड्लिङ्ग् फ़ङ्क्षन्स् - फ़ैल् इत्यस्योद्घाटनपिधाने - तद्यथा : fopen, fclose - फ़ैल् तः डेटा इत्यस्य रीड् करणम्
Advanced

Foss : C and Cpp - Tamil
Outline: முதல் C Program -Header Files --உதாரணம்: #include -main() -Curly braces -printf() -semicolon ; -ஒரு C program ஐ கம்பைல் செய்வது --உதாரணம்: gcc filename.c -o output paramete..
Basic
