Creating object - Sanskrit

330 visits



Outline:

ओब्जेक्ट् रचना *object नाम क्लास् इत्यस्य एकं इन्स्टेन्स् वर्तते । * प्रत्येकं object स्वस्यैव स्थितिं स्वभावेन च युक्तः वर्तते । * Object स्वस्य स्थितिं फील्ड्स् अपि च वरियेबल् मध्ये स्टोर् करोति । * एतत् स्वभावं मेथड्स् द्वारा दर्शयति । *Reference variables *TestStudent नाम्नः क्लास् रचयतु । * Student class इत्यस्य एकं ओब्जेक्ट् रचयतु । *new operator इत्यस्योपयोगः । * reference variable केन युक्तं भवतीति परीक्षतु । *उपर्युक्तं पुनरेकवारं आवर्तयतु ।