Getting started Eclipse - Sanskrit

456 visits



Outline:

एक्लिप्स् इत्यनेन समं कार्यारम्भः। *एक्लिप्स् इति इंटिग्रेटेट् डेवेलोप्मेंट् एन्विरोन्मेंट् अस्ति। *एतेन उपकरणेन वयं जावा प्रोग्राम् लेखितुं शक्नुमः, दोषान् परिहर्तुंशक्नुमः अपि च रन् कर्तुं शक्नुमः। *ड्याश होम उद्घाट्य तत्र Eclips इति टङ्कयन्तु। *वयं Workspace Launcher प्राप्नुमः। *Workbench इत्यस्योपरि नोदनेन वयं Eclipse IDE प्राप्नुमः। *File->New->Project इत्यत्र गत्वा तत्र Java Project इति चिन्वन्तु। *EclipseDemo इति नाम्ना प्रोजेक्ट् रचयित्वा तत् DemoClass इत्यस्यान्तः क्लास रचयन्तु। *Package Explorer अपि च Editor portlet इत्यनयोर्विषये अध्ययनं कुर्वन्तु।