The Tutorials in this series are created using BASH 4.2.24 on Ubuntu 16.04. AWK is a language for processing text files. AWK is typically used as a data extraction and reporting tool. It is a standard feature of most Unix-like operating systems. It consists of a set of actions to be taken against streams of textual data for purposes of extracting or transforming text, for eg: producing formatted reports. The language uses the string datatype, associative arrays, and regular expressions. AWK was created at Bell Labs in the 1970s and its name is an acronym derived from the surnames of its authors—Alfred Aho, Peter Weinberger, and Brian Kernighan. Read more
Foss : Linux AWK - Punjabi
Outline: ਫਾਇਲ ਦੇ ਨਾਲ awk array ਦੀ ਵਰਤੋਂ ਉਦਾਹਰਣ: ਫਾਰਮੂਲੇ ਦੇ ਆਧਾਰ ‘ਤੇ ਸਾਰੇ ਵਿਦਿਆਰਥੀਆਂ ਦੇ ਲਈ HRA ਦੀ ਗਿਣਤੀ ਕਰਨਾ Array ਦੇ ਐਲੀਮੈਂਟਸ ਨੂੰ ਸਕੈਨ “for loop” ਦੇ ਨਵੇਂ ਵੈਰੀਏਸ਼ਨ Array ਐਲੀਮੈਂਟ ਨੂੰ ਡਿਲ..
Outline: Awk ਵਿੱਚ multidimensional array ਦੀ ਪਰਿਭਾਸ਼ਾ ਐਲੀਮੈਂਟ ਦੀ ਪਹਿਚਾਣ ਮਲਟੀਪਲ indices ਦੇ ਕ੍ਰਮ ਦੁਆਰਾ ਹੁੰਦੀ ਹੈ । ਉਨ੍ਹਾਂ ਦੇ ਵਿਚਕਾਰ ਇੱਕ separator ਦੇ ਨਾਲ, ਸਿੰਗਲ ਸਟਰਿੰਗ ਵਿੱਚ ਸ਼ਾਮਲ Awk ਵਿੱਚ 2..
Outline: awk Built - in ਫੰਕਸ਼ਨਸ: Arithmetic ਫੰਕਸ਼ਨਸ sqrt(x) ਫੰਕਸ਼ਨ int(x) ਫੰਕਸ਼ਨ exp(x) ਫੰਕਸ਼ਨ log(x) natural logarithm ਫੰਕਸ਼ਨ sin(x) and cos(x) ਫੰਕਸ਼ਨਸ Random ਫੰਕਸ਼ਨਸ rand() sra..
Outline: user defined ਫੰਕਸ਼ਨ ਦਾ ਸਿੰਟੈਕਸ function call ਦਾ ਸਿੰਟੈਕਸ ਸਟਾਇਪੇਂਡ ਪ੍ਰਿੰਟ ਕਰਨ ਦੇ ਲਈ ਉਦਾਹਰਣ if - else ਕੋਡ ਦਾ ਸਪਸ਼ਟੀਕਰਨ ਫੰਕਸ਼ਨ ਕਿਵੇਂ ਕਾਲ ਕਰੀਏ ਉਸਦਾ ਸਪਸ਼ਟੀਕਰਨ return ਸਟੇਟਮੇਂਟ ਦਾ ਸਿੰ..
Foss : Linux AWK - Sanskrit
Outline: Linux AWK इत्यस्यावलोकनम् awk कमाण्ड्स् AWK प्रोसेस् AWK मध्ये उपलभ्यमानानां ट्युटोरियल्स् समालोकनम् - Basics of AWK - Variables Operators - Conditional Statements - ..
Outline: awk विषयम्: Awk प्रिलिम्नरीस् सेलेक्शन् क्रैटेरिया एक्षन् फोर्मेटेड् प्रिण्टिङ्ग् - printf फील्ड्स् अपि च -F विकल्पः रेग्युलार् एक्स्प्रेश्शन्स..
Outline: Awk मध्ये वेरियेबल्स् अपि च ओपरेटर्स् - यूसर् डिफ़ैण्ड् वेरियेबल्स् - वेरियेबल् इनिशियलैसेशन् - ओपरेटर्स् - स्ट्रिङ्ग् संयोजनम् (कङ्केटिनेशन्) - स्ट्रिङ्ग् मेचिङ्ग् ओपरे..
Outline: Awk मध्ये वरियेबल्स् अपि च ओपरेटर्स् -यूसर दिफ़ैण्ड् वेरियेबल्स् - वेरियेबल् इत्यस्य इनिशियलैस् करणम् - ओपरेटर्स् - श्ट्रिङ्-संयोजनम् (कङ्केटिनेशन्) - स्ट्रिङ्ग् मेचिङ्ग् ..
Outline: Awk मध्ये कण्डीशनल् स्टेट्मेण्ट्स् : कण्डीशनल् स्टेट्मेण्ट्स् नाम किम् ? कण्डीशनल् स्टेट्मेण्ट्स् एतेषां सिण्टेक्स् परीक्ष्यमाणाः नियमाः अपि च तदर्थं क्रमव्याख्यानम् ‘if’ इत्..
Outline: awk मध्ये लूप्स् awk मध्ये कण्डीशनल् लूप्स् for लूप् while लूप् do-while लूप् awk उपयुज्य प्याटर्न् गवेशणम् एकस्यां बह्वीषु च सञ्चिकासु डेटा-प्रोसेस् कर्तुं next त..
Outline: awk मध्ये अरेस् अन्येषां प्रोग्रमिङ्ग्-भाषापेक्षया अस्यां अरे कथं भिन्नम्? अरे-एलिमेण्ट् नियोजनम् अरे-एलिमेण्ट्स् असैन् कर्तुं सिण्टेक्स् awk अरेस्-मध्ये इण्डॆक्स् असोसियेटि..
Outline: awk अरे-इत्यस्य ससञ्चिका विनियोगः तद्यथा: सर्वेभ्यः छात्रेभ्यः सूत्रानुसारेण HRA गणना अरे एलिमेण्ट्स् स्केन् करणम् नूतनप्रकारकस्य "for " लूप् Delete स्टेट्मेण्ट् अरे-एलिम..
Outline: awk मध्ये 'मल्टि डैमेन्शनल् अरे' इत्यस्य व्याख्यानम् । एलिमेण्ट् इतीदं नाना इण्डेक्स्-इत्येतेषां अनुक्रमेण अनन्यीकरणम् स्ट्रिङ्ग्स्-मध्ये सपरेटर्-इत्यनेन सह एकस्मिन्नेव स्ट्रिङ..
Outline: awk बिल्ट्-इन्-फङ्क्षन्स् ङ्कगणितीयाः फङ्क्षन्स् sqrt(x) फङ्क्षन् int(x) फङ्क्षन् exp(x) फङ्क्षन् log(x) नेचुरल् लोगेरिदम् फङ्क्षन् sin(x) अपि च cos(x) फङ..
Outline: 'युसर्-डिफ़ैण्ड्-फङ्क्षन्' इत्यस्य सिण्टेक्स्, ‘फङ्क्षन् कोल्’ इत्यस्य सिण्टेक्स् ‘स्टैपण्ड्’ मुद्रापयितुं उदाहरणानि ‘if-else कोड्’ इत्यस्य विवरणम् फङ्क्षन् कोल्..
Foss : Linux AWK - Tamil
Outline: Outline: Linux AWK பற்றிய கண்ணோட்டம் awk commandகள் பற்றி AWK செயல்முறை AWKல் உள்ள ஸ்போகன் டுடோரியல்களின் ஒரு பார்வை AWKன் அடிப்படைகள் Variable operatorகள் Conditional state..
Outline: awkன் அடிப்படை awkன் முதனிலை ஏற்பாடுகள் தேர்ந்தெடுப்பின் அடிப்படை நடவடிக்கை Format செய்யப்பட்டprinting- printf Fieldகள், மற்று..
Outline: Outline: Awkல் variableகள் மற்றும் operatorகள் -user defined variableகள் -variableஐ initialize செய்வது -operatorகள் -stringஐ சேர்ப்பது -string matching operator -வழக்கமான ex..
Outline: Outline: Built-in variableகள் Record separator RS Output record separator ORS Recordகளின் என்ணிக்கை NR Fieldகளின் என்ணிக்கை NF Field separator FS Output field separator OFS ..
Outline: Outline: Awkல் conditional statementகள் Conditional statementகள் என்றால் என்ன? Conditional statementகளின் syntax சரிபார்க்கப்பட்டு வேண்டிய விதிகள் conditionமற்றும் களை வரையறுப்..